Original

एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः ।प्रत्युवाच ततो वाक्यं प्रहसन्राक्षसाधिपः ॥ ९ ॥

Segmented

एवम् उक्तवतो वाक्यम् कुम्भकर्णस्य धीमतः प्रत्युवाच ततो वाक्यम् प्रहसन् राक्षस-अधिपः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवतो वच् pos=va,g=m,c=6,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
कुम्भकर्णस्य कुम्भकर्ण pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s