Original

युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः ।राजानमनुगच्छद्भिः कृत्यमेतद्विनाशितम् ॥ ६ ॥

Segmented

युद्धे कापुरुषैः नित्यम् भवद्भिः प्रिय-वादिभिः राजानम् अनुगच्छद्भिः कृत्यम् एतद् विनाशितम्

Analysis

Word Lemma Parse
युद्धे युद्ध pos=n,g=n,c=7,n=s
कापुरुषैः कापुरुष pos=n,g=m,c=3,n=p
नित्यम् नित्यम् pos=i
भवद्भिः भवत् pos=a,g=m,c=3,n=p
प्रिय प्रिय pos=a,comp=y
वादिभिः वादिन् pos=a,g=m,c=3,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
अनुगच्छद्भिः अनुगम् pos=va,g=m,c=3,n=p,f=part
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
विनाशितम् विनाशय् pos=va,g=n,c=1,n=s,f=part