Original

विपुलपरिघवान्स कुम्भकर्णो रिपुनिधनाय विनिःसृतो महात्मा ।कपि गणभयमाददत्सुभीमं प्रभुरिव किंकरदण्डवान्युगान्ते ॥ ५० ॥

Segmented

विपुल-परिघवत् स कुम्भकर्णो रिपु-निधनाय विनिःसृतो महात्मा कपि-गण-भयम् आददत् सु भीमम् प्रभुः इव किंकर-दण्डवत् युगान्ते

Analysis

Word Lemma Parse
विपुल विपुल pos=a,comp=y
परिघवत् परिघवत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
रिपु रिपु pos=n,comp=y
निधनाय निधन pos=n,g=n,c=4,n=s
विनिःसृतो विनिःसृ pos=va,g=m,c=1,n=s,f=part
महात्मा महात्मन् pos=a,g=m,c=1,n=s
कपि कपि pos=n,comp=y
गण गण pos=n,comp=y
भयम् भय pos=n,g=n,c=2,n=s
आददत् आदा pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
भीमम् भीम pos=a,g=n,c=2,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
इव इव pos=i
किंकर किंकर pos=n,comp=y
दण्डवत् दण्डवत् pos=a,g=m,c=1,n=s
युगान्ते युगान्त pos=n,g=m,c=7,n=s