Original

विक्लवानामबुद्धीनां राज्ञां पण्डितमानिनाम् ।शृण्वतामादित इदं त्वद्विधानां महोदर ॥ ५ ॥

Segmented

विक्लवानाम् अबुद्धीनाम् राज्ञाम् पण्डित-मानिनाम् शृण्वताम् आदित इदम् त्वद्विधानाम् महोदर

Analysis

Word Lemma Parse
विक्लवानाम् विक्लव pos=a,g=m,c=6,n=p
अबुद्धीनाम् अबुद्धि pos=a,g=m,c=6,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
पण्डित पण्डित pos=n,comp=y
मानिनाम् मानिन् pos=a,g=m,c=6,n=p
शृण्वताम् श्रु pos=va,g=m,c=6,n=p,f=part
आदित आदितस् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
त्वद्विधानाम् त्वद्विध pos=a,g=m,c=6,n=p
महोदर महोदर pos=n,g=m,c=8,n=s