Original

ते तस्य घोरं निनदं निशम्य यथा निनादं दिवि वारिदस्य ।पेतुर्धरण्यां बहवः प्लवंगा निकृत्तमूला इव सालवृक्षाः ॥ ४९ ॥

Segmented

ते तस्य घोरम् निनदम् निशम्य यथा निनादम् दिवि वारिदस्य पेतुः धरण्याम् बहवः प्लवंगा निकृत्त-मूलाः इव साल-वृक्षाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
निनदम् निनद pos=n,g=m,c=2,n=s
निशम्य निशामय् pos=vi
यथा यथा pos=i
निनादम् निनाद pos=n,g=m,c=2,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
वारिदस्य वारिद pos=n,g=m,c=6,n=s
पेतुः पत् pos=v,p=3,n=p,l=lit
धरण्याम् धरणी pos=n,g=f,c=7,n=s
बहवः बहु pos=a,g=m,c=1,n=p
प्लवंगा प्लवंग pos=n,g=m,c=1,n=p
निकृत्त निकृत् pos=va,comp=y,f=part
मूलाः मूल pos=n,g=m,c=1,n=p
इव इव pos=i
साल साल pos=n,comp=y
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p