Original

तद्वानरानीकमतिप्रचण्डं दिशो द्रवद्भिन्नमिवाभ्रजालम् ।स कुम्भकर्णः समवेक्ष्य हर्षान्ननाद भूयो घनवद्घनाभः ॥ ४८ ॥

Segmented

तद् वानर-अनीकम् अति प्रचण्डम् दिशो द्रवद् भिन्नम् इव अभ्र-जालम् स कुम्भकर्णः समवेक्ष्य हर्षान् ननाद भूयो घन-वत् घन-आभः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
वानर वानर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=1,n=s
अति अति pos=i
प्रचण्डम् प्रचण्ड pos=a,g=n,c=1,n=s
दिशो दिश् pos=n,g=f,c=2,n=p
द्रवद् द्रु pos=va,g=n,c=1,n=s,f=part
भिन्नम् भिद् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
अभ्र अभ्र pos=n,comp=y
जालम् जाल pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कुम्भकर्णः कुम्भकर्ण pos=n,g=m,c=1,n=s
समवेक्ष्य समवेक्ष् pos=vi
हर्षान् हर्ष pos=n,g=m,c=5,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
भूयो भूयस् pos=i
घन घन pos=n,comp=y
वत् वत् pos=i
घन घन pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s