Original

ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम् ।वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा ॥ ४७ ॥

Segmented

ते दृष्ट्वा राक्षस-श्रेष्ठम् वानराः पर्वत-उपमम् वायु-नुत्ताः इव घना ययुः सर्वा दिशः तदा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
राक्षस राक्षस pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
वानराः वानर pos=n,g=m,c=1,n=p
पर्वत पर्वत pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
वायु वायु pos=n,comp=y
नुत्ताः नुद् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
घना घन pos=n,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
सर्वा सर्व pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
तदा तदा pos=i