Original

निष्पपात तदा चोक्ला ज्वलन्ती भीमनिस्वना ।आदित्यो निष्प्रभश्चासीन्न प्रवाति सुखोऽनिलः ॥ ४४ ॥

Segmented

आदित्यो निष्प्रभः च आसीत् न प्रवाति सुखो ऽनिलः

Analysis

Word Lemma Parse
आदित्यो आदित्य pos=n,g=m,c=1,n=s
निष्प्रभः निष्प्रभ pos=a,g=m,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
pos=i
प्रवाति प्रवा pos=v,p=3,n=s,l=lat
सुखो सुख pos=a,g=m,c=1,n=s
ऽनिलः अनिल pos=n,g=m,c=1,n=s