Original

निष्पपात च गृध्रेऽस्य शूले वै पथि गच्छतः ।प्रास्फुरन्नयनं चास्य सव्यो बाहुरकम्पत ॥ ४३ ॥

Segmented

प्रास्फुरत् नयनम् च अस्य सव्यो बाहुः अकम्पत

Analysis

Word Lemma Parse
प्रास्फुरत् प्रस्फुर् pos=v,p=3,n=s,l=lan
नयनम् नयन pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सव्यो सव्य pos=a,g=m,c=1,n=s
बाहुः बाहु pos=n,g=m,c=1,n=s
अकम्पत कम्प् pos=v,p=3,n=s,l=lan