Original

घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः ।मण्डलान्यपसव्यानि बबन्धुश्च विहंगमाः ॥ ४२ ॥

Segmented

घोर-रूपाः शिवा नेदुः स ज्वाल-कवलैः मुखैः मण्डलानि अपसव्यानि बबन्धुः च विहंगमाः

Analysis

Word Lemma Parse
घोर घोर pos=a,comp=y
रूपाः रूप pos=n,g=f,c=1,n=p
शिवा शिवा pos=n,g=f,c=1,n=p
नेदुः नद् pos=v,p=3,n=p,l=lit
pos=i
ज्वाल ज्वाल pos=n,comp=y
कवलैः कवल pos=n,g=n,c=3,n=p
मुखैः मुख pos=n,g=n,c=3,n=p
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
अपसव्यानि अपसव्य pos=a,g=n,c=2,n=p
बबन्धुः बन्ध् pos=v,p=3,n=p,l=lit
pos=i
विहंगमाः विहंगम pos=n,g=m,c=1,n=p