Original

उल्काशनियुता मेघा विनेदुश्च सुदारुणाः ।ससागरवना चैव वसुधा समकम्पत ॥ ४१ ॥

Segmented

उल्का-अशनि-युताः मेघा विनेदुः च सु दारुणाः स सागर-वना च एव वसुधा समकम्पत

Analysis

Word Lemma Parse
उल्का उल्का pos=n,comp=y
अशनि अशनि pos=n,comp=y
युताः युत pos=a,g=m,c=1,n=p
मेघा मेघ pos=n,g=m,c=1,n=p
विनेदुः विनद् pos=v,p=3,n=p,l=lit
pos=i
सु सु pos=i
दारुणाः दारुण pos=a,g=m,c=1,n=p
pos=i
सागर सागर pos=n,comp=y
वना वन pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
वसुधा वसुधा pos=n,g=f,c=1,n=s
समकम्पत संकम्प् pos=v,p=3,n=s,l=lan