Original

तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः ।बभूवुर्घोररूपाणि निमित्तानि समन्ततः ॥ ४० ॥

Segmented

तस्य निष्पत् तूर्णम् कुम्भकर्णस्य धीमतः बभूवुः घोर-रूपाणि निमित्तानि समन्ततः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
निष्पत् निष्पत् pos=va,g=m,c=6,n=s,f=part
तूर्णम् तूर्णम् pos=i
कुम्भकर्णस्य कुम्भकर्ण pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
घोर घोर pos=a,comp=y
रूपाणि रूप pos=n,g=n,c=1,n=p
निमित्तानि निमित्त pos=n,g=n,c=1,n=p
समन्ततः समन्ततः pos=i