Original

एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः ।नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् ॥ ३९ ॥

Segmented

एवम् तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः नादम् चक्रुः महा-घोरम् कम्पयन्त इव अर्णवम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
ब्रुवाणस्य ब्रू pos=va,g=m,c=6,n=s,f=part
कुम्भकर्णस्य कुम्भकर्ण pos=n,g=m,c=6,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
नादम् नाद pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=m,c=2,n=s
कम्पयन्त कम्पय् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
अर्णवम् अर्णव pos=n,g=m,c=2,n=s