Original

पुररोधस्य मूलं तु राघवः सहलक्ष्मणः ।हते तस्मिन्हतं सर्वं तं वधिष्यामि संयुगे ॥ ३८ ॥

Segmented

पुर-रोधस्य मूलम् तु राघवः सहलक्ष्मणः हते तस्मिन् हतम् सर्वम् तम् वधिष्यामि संयुगे

Analysis

Word Lemma Parse
पुर पुर pos=n,comp=y
रोधस्य रोध pos=n,g=m,c=6,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
तु तु pos=i
राघवः राघव pos=n,g=m,c=1,n=s
सहलक्ष्मणः सहलक्ष्मण pos=a,g=m,c=1,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
हतम् हन् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वधिष्यामि वध् pos=v,p=1,n=s,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s