Original

नापराध्यन्ति मे कामं वानरा वनचारिणः ।जातिरस्मद्विधानां सा पुरोद्यानविभूषणम् ॥ ३७ ॥

Segmented

न अपराध्यन्ति मे कामम् वानरा वन-चारिणः जातिः अस्मद्विधानाम् सा पुर-उद्यान-विभूषणम्

Analysis

Word Lemma Parse
pos=i
अपराध्यन्ति अपराध् pos=v,p=3,n=p,l=lat
मे मद् pos=n,g=,c=6,n=s
कामम् काम pos=n,g=m,c=2,n=s
वानरा वानर pos=n,g=m,c=1,n=p
वन वन pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
जातिः जाति pos=n,g=f,c=1,n=s
अस्मद्विधानाम् अस्मद्विध pos=a,g=m,c=6,n=p
सा तद् pos=n,g=f,c=1,n=s
पुर पुर pos=n,comp=y
उद्यान उद्यान pos=n,comp=y
विभूषणम् विभूषण pos=n,g=n,c=1,n=s