Original

संनिपत्य च रक्षांसि दग्धशैलोपमो महान् ।कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् ॥ ३५ ॥

Segmented

संनिपत्य च रक्षांसि दग्ध-शैल-उपमः महान् कुम्भकर्णो महा-वक्त्रः प्रहसन्न् इदम् अब्रवीत्

Analysis

Word Lemma Parse
संनिपत्य संनिपत् pos=vi
pos=i
रक्षांसि रक्षस् pos=n,g=n,c=2,n=p
दग्ध दह् pos=va,comp=y,f=part
शैल शैल pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वक्त्रः वक्त्र pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan