Original

धनुःशतपरीणाहः स षट्शतसमुच्छितः ।रौद्रः शकटचक्राक्षो महापर्वतसंनिभः ॥ ३४ ॥

Segmented

रौद्रः शकट-चक्र-अक्षः महा-पर्वत-संनिभः

Analysis

Word Lemma Parse
रौद्रः रौद्र pos=a,g=m,c=1,n=s
शकट शकट pos=n,comp=y
चक्र चक्र pos=n,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
पर्वत पर्वत pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s