Original

अथान्यद्वपुरादाय दारुणं लोमहर्षणम् ।निष्पपात महातेजाः कुम्भकर्णो महाबलः ॥ ३३ ॥

Segmented

अथ अन्यत् वपुः आदाय दारुणम् लोम-हर्षणम् निष्पपात महा-तेजाः कुम्भकर्णो महा-बलः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
दारुणम् दारुण pos=a,g=n,c=2,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=2,n=s
निष्पपात निष्पत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s