Original

बहुव्यामांश्च विपुलान्क्षेपणीयान्दुरासदान् ।तालस्कन्धांश्च विपुलान्क्षेपणीयान्दुरासदान् ॥ ३२ ॥

Segmented

बहु-व्यामान् च विपुलान् क्षेपणीयान् दुरासदान् ताल-स्कन्धान् च विपुलान् क्षेपणीयान् दुरासदान्

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
व्यामान् व्याम pos=n,g=m,c=2,n=p
pos=i
विपुलान् विपुल pos=a,g=m,c=2,n=p
क्षेपणीयान् क्षिप् pos=va,g=m,c=2,n=p,f=krtya
दुरासदान् दुरासद pos=a,g=m,c=2,n=p
ताल ताल pos=n,comp=y
स्कन्धान् स्कन्ध pos=n,g=m,c=2,n=p
pos=i
विपुलान् विपुल pos=a,g=m,c=2,n=p
क्षेपणीयान् क्षिप् pos=va,g=m,c=2,n=p,f=krtya
दुरासदान् दुरासद pos=a,g=m,c=2,n=p