Original

स पुष्पवर्णैरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः ।मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दानवदेवशत्रुः ॥ २९ ॥

Segmented

स पुष्प-वर्णैः अवकीर्यमाणो धृत-आतपत्रः शित-शूल-पाणिः मद-उत्कटः शोणित-गन्ध-मत्तः विनिर्ययौ दानव-देव-शत्रुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पुष्प पुष्प pos=n,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
अवकीर्यमाणो अवकृ pos=va,g=m,c=1,n=s,f=part
धृत धृ pos=va,comp=y,f=part
आतपत्रः आतपत्र pos=n,g=m,c=1,n=s
शित शा pos=va,comp=y,f=part
शूल शूल pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
मद मद pos=n,comp=y
उत्कटः उत्कट pos=a,g=m,c=1,n=s
शोणित शोणित pos=n,comp=y
गन्ध गन्ध pos=n,comp=y
मत्तः मद् pos=va,g=m,c=1,n=s,f=part
विनिर्ययौ विनिर्या pos=v,p=3,n=s,l=lit
दानव दानव pos=n,comp=y
देव देव pos=n,comp=y
शत्रुः शत्रु pos=n,g=m,c=1,n=s