Original

सर्पैरुष्ट्रैः खरैरश्वैः सिंहद्विपमृगद्विजैः ।अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम् ॥ २८ ॥

Segmented

सर्पैः उष्ट्रैः खरैः अश्वैः सिंह-द्विप-मृग-द्विजैः अनुजग्मुः च तम् घोरम् कुम्भकर्णम् महा-बलम्

Analysis

Word Lemma Parse
सर्पैः सर्प pos=n,g=m,c=3,n=p
उष्ट्रैः उष्ट्र pos=n,g=m,c=3,n=p
खरैः खर pos=n,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
सिंह सिंह pos=n,comp=y
द्विप द्विप pos=n,comp=y
मृग मृग pos=n,comp=y
द्विजैः द्विज pos=n,g=m,c=3,n=p
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s