Original

शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः ।तं गजैश्च तुरंगैश्च स्यन्दनैश्चाम्बुदस्वनैः ।अनुजग्मुर्महात्मानं रथिनो रथिनां वरम् ॥ २७ ॥

Segmented

शङ्ख-दुन्दुभि-निर्घोषैः सैन्यैः च अपि वर-आयुधैः तम् गजैः च तुरंगैः च स्यन्दनैः च अम्बुद-स्वनैः अनुजग्मुः महात्मानम् रथिनो रथिनाम् वरम्

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निर्घोषैः निर्घोष pos=n,g=m,c=3,n=p
सैन्यैः सैन्य pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
वर वर pos=a,comp=y
आयुधैः आयुध pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
गजैः गज pos=n,g=m,c=3,n=p
pos=i
तुरंगैः तुरंग pos=n,g=m,c=3,n=p
pos=i
स्यन्दनैः स्यन्दन pos=n,g=m,c=3,n=p
pos=i
अम्बुद अम्बुद pos=n,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
रथिनो रथिन् pos=n,g=m,c=1,n=p
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s