Original

भ्रातरं संपरिष्वज्य कृत्वा चापि प्रदक्षिणम् ।प्रणम्य शिरसा तस्मै संप्रतस्थे महाबलिः ।तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः ॥ २६ ॥

Segmented

भ्रातरम् सम्परिष्वज्य कृत्वा च अपि प्रदक्षिणम् तम् आशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः

Analysis

Word Lemma Parse
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
सम्परिष्वज्य सम्परिष्वज् pos=vi
कृत्वा कृ pos=vi
pos=i
अपि अपि pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आशीर्भिः आशिस् pos=n,g=,c=3,n=p
प्रशस्ताभिः प्रशंस् pos=va,g=f,c=3,n=p,f=part
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
रावणः रावण pos=n,g=m,c=1,n=s