Original

सर्वाभरणनद्धाङ्गः शूलपाणिः स राक्षसः ।त्रिविक्रमकृतोत्साहो नारायण इवाबभौ ॥ २५ ॥

Segmented

सर्व-आभरण-नद्ध-अङ्गः शूल-पाणिः स राक्षसः त्रिविक्रम-कृत-उत्साहः नारायण इव आबभौ

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
आभरण आभरण pos=n,comp=y
नद्ध नह् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
शूल शूल pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
त्रिविक्रम त्रिविक्रम pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
उत्साहः उत्साह pos=n,g=m,c=1,n=s
नारायण नारायण pos=n,g=m,c=1,n=s
इव इव pos=i
आबभौ आभा pos=v,p=3,n=s,l=lit