Original

स काञ्चनं भारसहं निवातं विद्युत्प्रभं दीप्तमिवात्मभासा ।आबध्यमानः कवचं रराज संध्याभ्रसंवीत इवाद्रिराजः ॥ २४ ॥

Segmented

स काञ्चनम् भार-सहम् निवातम् विद्युत्-प्रभम् दीप्तम् इव आत्म-भासा आबध्यमानः कवचम् रराज संध्या-अभ्र-संवीतः इव अद्रिराजः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
काञ्चनम् काञ्चन pos=a,g=m,c=2,n=s
भार भार pos=n,comp=y
सहम् सह pos=a,g=m,c=2,n=s
निवातम् निवात pos=n,g=m,c=2,n=s
विद्युत् विद्युत् pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आत्म आत्मन् pos=n,comp=y
भासा भास् pos=n,g=f,c=3,n=s
आबध्यमानः आबन्ध् pos=va,g=m,c=1,n=s,f=part
कवचम् कवच pos=n,g=n,c=2,n=s
रराज राज् pos=v,p=3,n=s,l=lit
संध्या संध्या pos=n,comp=y
अभ्र अभ्र pos=n,comp=y
संवीतः संव्ये pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अद्रिराजः अद्रिराज pos=n,g=m,c=1,n=s