Original

श्रोणीसूत्रेण महता मेचकेन विराजितः ।अमृतोत्पादने नद्धो भुजंगेनेव मन्दरः ॥ २३ ॥

Segmented

श्रोणी-सूत्रेण महता मेचकेन विराजितः अमृत-उत्पादने नद्धो भुजंगेन इव मन्दरः

Analysis

Word Lemma Parse
श्रोणी श्रोणी pos=n,comp=y
सूत्रेण सूत्र pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
मेचकेन मेचक pos=a,g=n,c=3,n=s
विराजितः विराज् pos=va,g=m,c=1,n=s,f=part
अमृत अमृत pos=n,comp=y
उत्पादने उत्पादन pos=n,g=n,c=7,n=s
नद्धो नह् pos=va,g=m,c=1,n=s,f=part
भुजंगेन भुजंग pos=n,g=m,c=3,n=s
इव इव pos=i
मन्दरः मन्दर pos=n,g=m,c=1,n=s