Original

काञ्चनाङ्गदकेयूरो निष्काभरणभूषितः ।कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ ॥ २२ ॥

Segmented

काञ्चन-अङ्गद-केयूरः निष्क-आभरण-भूषितः कुम्भकर्णो बृहत्-कर्णः सु हुतः ऽग्निः इव आबभौ

Analysis

Word Lemma Parse
काञ्चन काञ्चन pos=n,comp=y
अङ्गद अङ्गद pos=n,comp=y
केयूरः केयूर pos=n,g=m,c=1,n=s
निष्क निष्क pos=n,comp=y
आभरण आभरण pos=n,comp=y
भूषितः भूषय् pos=va,g=m,c=1,n=s,f=part
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
बृहत् बृहत् pos=a,comp=y
कर्णः कर्ण pos=n,g=m,c=1,n=s
सु सु pos=i
हुतः हु pos=va,g=m,c=1,n=s,f=part
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
आबभौ आभा pos=v,p=3,n=s,l=lit