Original

सोऽहं तव भयं घोरं वधात्तस्य दुरात्मनः ।रामस्याद्य प्रमार्जामि निर्वैरस्त्वं सुखीभव ॥ २ ॥

Segmented

सो ऽहम् तव भयम् घोरम् वधात् तस्य दुरात्मनः रामस्य अद्य प्रमार्जामि निर्वैरः त्वम् सुखीभव

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
वधात् वध pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
रामस्य राम pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
प्रमार्जामि प्रमृज् pos=v,p=1,n=s,l=lat
निर्वैरः निर्वैर pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सुखीभव सुखीभू pos=v,p=2,n=s,l=lot