Original

अथासनात्समुत्पत्य स्रजं मणिकृतान्तराम् ।आबबन्ध महातेजाः कुम्भकर्णस्य रावणः ॥ १९ ॥

Segmented

अथ आसनात् समुत्पत्य स्रजम् मणि-कृत-अन्तराम् आबबन्ध महा-तेजाः कुम्भकर्णस्य रावणः

Analysis

Word Lemma Parse
अथ अथ pos=i
आसनात् आसन pos=n,g=n,c=5,n=s
समुत्पत्य समुत्पत् pos=vi
स्रजम् स्रज् pos=n,g=f,c=2,n=s
मणि मणि pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
अन्तराम् अन्तर pos=n,g=f,c=2,n=s
आबबन्ध आबन्ध् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
कुम्भकर्णस्य कुम्भकर्ण pos=n,g=m,c=6,n=s
रावणः रावण pos=n,g=m,c=1,n=s