Original

तस्मात्परमदुर्धर्षैः सैन्यैः परिवृतो व्रज ।रक्षसामहितं सर्वं शत्रुपक्षं निसूदय ॥ १८ ॥

Segmented

तस्मात् परम-दुर्धर्षैः सैन्यैः परिवृतो व्रज रक्षसाम् अहितम् सर्वम् शत्रु-पक्षम् निसूदय

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
परम परम pos=a,comp=y
दुर्धर्षैः दुर्धर्ष pos=a,g=m,c=3,n=p
सैन्यैः सैन्य pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
व्रज व्रज् pos=v,p=2,n=s,l=lot
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अहितम् अहित pos=a,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
पक्षम् पक्ष pos=n,g=m,c=2,n=s
निसूदय निषूदय् pos=v,p=2,n=s,l=lot