Original

कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् ।सैन्यैः परिवृतो गच्छ शूलमुद्गलपाणिभिः ॥ १६ ॥

Segmented

कुम्भकर्ण-वचः श्रुत्वा रावणो वाक्यम् अब्रवीत् सैन्यैः परिवृतो गच्छ शूल-मुद्गल-पाणिभिः

Analysis

Word Lemma Parse
कुम्भकर्ण कुम्भकर्ण pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
रावणो रावण pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सैन्यैः सैन्य pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
गच्छ गम् pos=v,p=2,n=s,l=lot
शूल शूल pos=n,comp=y
मुद्गल मुद्गल pos=n,comp=y
पाणिभिः पाणि pos=n,g=m,c=3,n=p