Original

गमिष्याम्यहमेकाकी तिष्ठत्विह बलं महत् ।अद्य तान्क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान् ॥ १५ ॥

Segmented

गमिष्यामि अहम् एकाकी तिष्ठतु इह बलम् महत् अद्य तान् क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान्

Analysis

Word Lemma Parse
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
एकाकी एकाकिन् pos=a,g=m,c=1,n=s
तिष्ठतु स्था pos=v,p=3,n=s,l=lot
इह इह pos=i
बलम् बल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
अद्य अद्य pos=i
तान् तद् pos=n,g=m,c=2,n=p
क्षुधितः क्षुध् pos=va,g=m,c=1,n=s,f=part
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भक्षयिष्यामि भक्षय् pos=v,p=1,n=s,l=lrt
वानरान् वानर pos=n,g=m,c=2,n=p