Original

रक्तमाल्य महादाम स्वतश्चोद्गतपावकम् ।आदाय निशितं शूलं शत्रुशोणितरञ्जितम् ।कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत् ॥ १४ ॥

Segmented

रक्त-माल्य-महा-दाम स्वात् च उद्गत-पावकम् आदाय निशितम् शूलम् शत्रु-शोणित-रञ्जितम् कुम्भकर्णो महा-तेजाः रावणम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
रक्त रक्त pos=a,comp=y
माल्य माल्य pos=n,comp=y
महा महत् pos=a,comp=y
दाम दामन् pos=n,g=n,c=2,n=s
स्वात् स्व pos=a,g=n,c=5,n=s
pos=i
उद्गत उद्गम् pos=va,comp=y,f=part
पावकम् पावक pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
निशितम् निशा pos=va,g=n,c=2,n=s,f=part
शूलम् शूल pos=n,g=n,c=2,n=s
शत्रु शत्रु pos=n,comp=y
शोणित शोणित pos=n,comp=y
रञ्जितम् रञ्जय् pos=va,g=n,c=2,n=s,f=part
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan