Original

इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम् ।देवदानवगन्धर्वयक्षकिंनरसूदनम् ॥ १३ ॥

Segmented

इन्द्र-अशनि-समम् भीमम् वज्र-प्रतिम-गौरवम् देव-दानव-गन्धर्व-यक्ष-किन्नर-सूदनम्

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
समम् सम pos=n,g=n,c=2,n=s
भीमम् भीम pos=a,g=n,c=2,n=s
वज्र वज्र pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
गौरवम् गौरव pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
किन्नर किंनर pos=n,comp=y
सूदनम् सूदन pos=a,g=n,c=2,n=s