Original

आददे निशितं शूलं वेगाच्छत्रुनिबर्हणः ।सर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम् ॥ १२ ॥

Segmented

आददे निशितम् शूलम् वेगात् शत्रु-निबर्हणः सर्व-कालायसम् दीप्तम् तप्त-काञ्चन-भूषणम्

Analysis

Word Lemma Parse
आददे आदा pos=v,p=3,n=s,l=lit
निशितम् निशा pos=va,g=n,c=2,n=s,f=part
शूलम् शूल pos=n,g=n,c=2,n=s
वेगात् वेग pos=n,g=m,c=5,n=s
शत्रु शत्रु pos=n,comp=y
निबर्हणः निबर्हण pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
कालायसम् कालायस pos=a,g=n,c=2,n=s
दीप्तम् दीप् pos=va,g=n,c=2,n=s,f=part
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
भूषणम् भूषण pos=a,g=n,c=2,n=s