Original

कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च ।गच्छ शत्रुवधाय त्वं कुम्भकर्णजयाय च ॥ ११ ॥

Segmented

कश्चिद् मे त्वद्-समः न अस्ति सौहृदेन बलेन च गच्छ शत्रु-वधाय त्वम् कुम्भकर्ण जयाय च

Analysis

Word Lemma Parse
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
त्वद् त्वद् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सौहृदेन सौहृद pos=n,g=n,c=3,n=s
बलेन बल pos=n,g=n,c=3,n=s
pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
शत्रु शत्रु pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कुम्भकर्ण कुम्भकर्ण pos=n,g=m,c=8,n=s
जयाय जय pos=n,g=m,c=4,n=s
pos=i