Original

स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम् ।अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः ॥ १ ॥

Segmented

स तथा उक्तवान् तु निर्भर्त्स्य कुम्भकर्णो महोदरम् अब्रवीद् राक्षस-श्रेष्ठम् भ्रातरम् रावणम् ततः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
निर्भर्त्स्य निर्भर्त्सय् pos=vi
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
महोदरम् महोदर pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राक्षस राक्षस pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
ततः ततस् pos=i