Original

ऐहलौकिकपारत्र्यं कर्म पुम्भिर्निषेव्यते ।कर्माण्यपि तु कल्प्यानि लभते काममास्थितः ॥ ९ ॥

Segmented

ऐहलौकिक-पारत्र्यम् कर्म पुंभिः निषेव्यते कर्माणि अपि तु कल्प्यानि लभते कामम् आस्थितः

Analysis

Word Lemma Parse
ऐहलौकिक ऐहलौकिक pos=a,comp=y
पारत्र्यम् पारत्र्य pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
पुंभिः पुंस् pos=n,g=m,c=3,n=p
निषेव्यते निषेव् pos=v,p=3,n=s,l=lat
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
अपि अपि pos=i
तु तु pos=i
कल्प्यानि क्ᄆप् pos=va,g=n,c=2,n=p,f=krtya
लभते लभ् pos=v,p=3,n=s,l=lat
कामम् काम pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part