Original

निःश्रेयस फलावेव धर्मार्थावितरावपि ।अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम् ॥ ८ ॥

Segmented

निःश्रेयस-फलौ एव धर्म-अर्थौ इतरौ अपि अधर्म-अनर्थयोः प्राप्तिः फलम् च प्रत्यवायिकम्

Analysis

Word Lemma Parse
निःश्रेयस निःश्रेयस pos=n,comp=y
फलौ फल pos=n,g=m,c=1,n=d
एव एव pos=i
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=1,n=d
इतरौ इतर pos=n,g=m,c=1,n=d
अपि अपि pos=i
अधर्म अधर्म pos=n,comp=y
अनर्थयोः अनर्थ pos=n,g=m,c=6,n=d
प्राप्तिः प्राप्ति pos=n,g=f,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
pos=i
प्रत्यवायिकम् प्रत्यवायिक pos=a,g=n,c=1,n=s