Original

कर्म चैव हि सर्वेषां कारणानां प्रयोजनम् ।श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् ॥ ७ ॥

Segmented

कर्म च एव हि सर्वेषाम् कारणानाम् प्रयोजनम् श्रेयः पापीयसाम् च अत्र फलम् भवति कर्मणाम्

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
हि हि pos=i
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
कारणानाम् कारण pos=n,g=n,c=6,n=p
प्रयोजनम् प्रयोजन pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
पापीयसाम् पापीयस् pos=a,g=n,c=6,n=p
pos=i
अत्र अत्र pos=i
फलम् फल pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p