Original

यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान् ।अनुबोद्धुं स्वभावेन न हि लक्षणमस्ति ते ॥ ६ ॥

Segmented

यान् तु धर्म-अर्थ-कामान् त्वम् ब्रवीषि पृथक् आश्रयान् अनुबोद्धुम् स्वभावेन न हि लक्षणम् अस्ति ते

Analysis

Word Lemma Parse
यान् यद् pos=n,g=m,c=2,n=p
तु तु pos=i
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कामान् काम pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
पृथक् पृथक् pos=i
आश्रयान् आश्रय pos=n,g=m,c=2,n=p
अनुबोद्धुम् अनुबुध् pos=vi
स्वभावेन स्वभाव pos=n,g=m,c=3,n=s
pos=i
हि हि pos=i
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s