Original

यत्तु शक्यं बलवता कर्तुं प्राकृतबुद्धिना ।अनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः ॥ ५ ॥

Segmented

यत् तु शक्यम् बलवता कर्तुम् प्राकृत-बुद्धिना अनुपासित-वृद्धेन कः कुर्यात् तादृशम् बुधः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
बलवता बलवत् pos=a,g=m,c=3,n=s
कर्तुम् कृ pos=vi
प्राकृत प्राकृत pos=a,comp=y
बुद्धिना बुद्धि pos=n,g=m,c=3,n=s
अनुपासित अनुपासित pos=a,comp=y
वृद्धेन वृद्ध pos=a,g=m,c=3,n=s
कः pos=n,g=m,c=1,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
तादृशम् तादृश pos=a,g=n,c=2,n=s
बुधः बुध pos=a,g=m,c=1,n=s