Original

स्थानं वृद्धिं च हानिं च देशकालविभागवित् ।आत्मनश्च परेषां च बुध्यते राक्षसर्षभ ॥ ४ ॥

Segmented

स्थानम् वृद्धिम् च हानिम् च देश-काल-विभाग-विद् आत्मनः च परेषाम् च बुध्यते राक्षस-ऋषभ

Analysis

Word Lemma Parse
स्थानम् स्थान pos=n,g=n,c=2,n=s
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
pos=i
हानिम् हानि pos=n,g=f,c=2,n=s
pos=i
देश देश pos=n,comp=y
काल काल pos=n,comp=y
विभाग विभाग pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat
राक्षस राक्षस pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s