Original

अनष्टसैन्यो ह्यनवाप्तसंशयो रिपूनयुद्धेन जयञ्जनाधिप ।यशश्च पुण्यं च महन्महीपते श्रियं च कीर्तिं च चिरं समश्नुते ॥ ३५ ॥

Segmented

अनष्ट-सैन्यः हि अनवाप्त-संशयः रिपून् अयुद्धेन जयञ् जनाधिप यशः च पुण्यम् च महत् महीपते श्रियम् च कीर्तिम् च चिरम् समश्नुते

Analysis

Word Lemma Parse
अनष्ट अनष्ट pos=a,comp=y
सैन्यः सैन्य pos=n,g=m,c=1,n=s
हि हि pos=i
अनवाप्त अनवाप्त pos=a,comp=y
संशयः संशय pos=n,g=m,c=1,n=s
रिपून् रिपु pos=n,g=m,c=2,n=p
अयुद्धेन अयुद्ध pos=n,g=n,c=3,n=s
जयञ् जि pos=va,g=m,c=1,n=s,f=part
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
यशः यशस् pos=n,g=n,c=2,n=s
pos=i
पुण्यम् पुण्य pos=n,g=n,c=2,n=s
pos=i
महत् महत् pos=a,g=n,c=2,n=s
महीपते महीपति pos=n,g=m,c=8,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
pos=i
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
pos=i
चिरम् चिरम् pos=i
समश्नुते समश् pos=v,p=3,n=s,l=lat