Original

एतत्सुनीतं मम दर्शनेन रामं हि दृष्ट्वैव भवेदनर्थः ।इहैव ते सेत्स्यति मोत्सुको भूर्महानयुद्धेन सुखस्य लाभः ॥ ३४ ॥

Segmented

एतत् सुनीतम् मम दर्शनेन रामम् हि दृष्ट्वा एव भवेद् अनर्थः इह एव ते सेत्स्यति मा उत्सुकः भूः महान् अयुद्धेन सुखस्य लाभः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
सुनीतम् सुनीत pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
दर्शनेन दर्शन pos=n,g=n,c=3,n=s
रामम् राम pos=n,g=m,c=2,n=s
हि हि pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अनर्थः अनर्थ pos=n,g=m,c=1,n=s
इह इह pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
सेत्स्यति सिध् pos=v,p=3,n=s,l=lrt
मा मा pos=i
उत्सुकः उत्सुक pos=a,g=m,c=1,n=s
भूः भू pos=v,p=2,n=s,l=lun_unaug
महान् महत् pos=a,g=m,c=1,n=s
अयुद्धेन अयुद्ध pos=n,g=n,c=3,n=s
सुखस्य सुख pos=n,g=n,c=6,n=s
लाभः लाभ pos=n,g=m,c=1,n=s