Original

सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्षिता ।त्वय्यधीनः सुखं ज्ञात्वा सर्वथोपगमिष्यति ॥ ३३ ॥

Segmented

सा पुरा सुख-संवृद्धा सुख-अर्हा दुःख-कर्षिता त्वे अधीनः सुखम् ज्ञात्वा सर्वथा उपगमिष्यति

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
पुरा पुरा pos=i
सुख सुख pos=n,comp=y
संवृद्धा संवृध् pos=va,g=f,c=1,n=s,f=part
सुख सुख pos=n,comp=y
अर्हा अर्ह pos=a,g=f,c=1,n=s
दुःख दुःख pos=n,comp=y
कर्षिता कर्षय् pos=va,g=f,c=1,n=s,f=part
त्वे त्वद् pos=n,g=,c=7,n=s
अधीनः अधीन pos=a,g=m,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
सर्वथा सर्वथा pos=i
उपगमिष्यति उपगम् pos=v,p=3,n=s,l=lrt