Original

रञ्जनीयं हि भर्तारं विनष्टमवगम्य सा ।नैराश्यात्स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते ॥ ३२ ॥

Segmented

रञ्जनीयम् हि भर्तारम् विनष्टम् अवगम्य सा नैराश्यात् स्त्री-लघु-त्वात् च त्वद्-वशम् प्रतिपत्स्यते

Analysis

Word Lemma Parse
रञ्जनीयम् रञ्जय् pos=va,g=m,c=2,n=s,f=krtya
हि हि pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
विनष्टम् विनश् pos=va,g=m,c=2,n=s,f=part
अवगम्य अवगम् pos=vi
सा तद् pos=n,g=f,c=1,n=s
नैराश्यात् नैराश्य pos=n,g=n,c=5,n=s
स्त्री स्त्री pos=n,comp=y
लघु लघु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
त्वद् त्वद् pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
प्रतिपत्स्यते प्रतिपद् pos=v,p=3,n=s,l=lrt