Original

ततोऽस्मिन्बहुलीभूते कौलीने सर्वतो गते ।प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वय ।धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय ॥ ३० ॥

Segmented

ततो ऽस्मिन् बहुलीभूते कौलीने सर्वतो गते प्रविश्य आश्वास्य च अपि त्वम् सीताम् रहसि सान्त्वय धन-धान्यैः च कामैः च रत्नैः च एनाम् प्रलोभय

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
बहुलीभूते बहुलीभू pos=va,g=n,c=7,n=s,f=part
कौलीने कौलीन pos=n,g=n,c=7,n=s
सर्वतो सर्वतस् pos=i
गते गम् pos=va,g=n,c=7,n=s,f=part
प्रविश्य प्रविश् pos=vi
आश्वास्य आश्वासय् pos=vi
pos=i
अपि अपि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
रहसि रहस् pos=n,g=n,c=7,n=s
सान्त्वय सान्त्वय् pos=v,p=2,n=s,l=lot
धन धन pos=n,comp=y
धान्यैः धान्य pos=n,g=n,c=3,n=p
pos=i
कामैः काम pos=n,g=m,c=3,n=p
pos=i
रत्नैः रत्न pos=n,g=n,c=3,n=p
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
प्रलोभय प्रलोभय् pos=v,p=2,n=s,l=lot