Original

प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिंदम ।भोगांश्च परिवारांश्च कामांश्च वसुदापय ॥ २८ ॥

Segmented

प्रीतो नाम ततो भूत्वा भृत्यानाम् त्वम् अरिंदम भोगान् च परिवारान् च कामान् च वसु दापय

Analysis

Word Lemma Parse
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
नाम नाम pos=i
ततो ततस् pos=i
भूत्वा भू pos=vi
भृत्यानाम् भृत्य pos=n,g=m,c=6,n=p
त्वम् त्व pos=n,g=n,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
भोगान् भोग pos=n,g=m,c=2,n=p
pos=i
परिवारान् परिवार pos=n,g=m,c=2,n=p
pos=i
कामान् काम pos=n,g=m,c=2,n=p
pos=i
वसु वसु pos=n,g=n,c=2,n=s
दापय दापय् pos=v,p=2,n=s,l=lot