Original

ततोऽवघोषय पुरे गजस्कन्धेन पार्थिव ।हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः ॥ २७ ॥

Segmented

ततो ऽवघोषय पुरे गज-स्कन्धेन पार्थिव हतो रामः सह भ्रात्रा स सैन्यः इति सर्वतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽवघोषय अवघोषय् pos=v,p=2,n=s,l=lot
पुरे पुर pos=n,g=n,c=7,n=s
गज गज pos=n,comp=y
स्कन्धेन स्कन्ध pos=n,g=m,c=3,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
pos=i
सैन्यः सैन्य pos=n,g=m,c=1,n=s
इति इति pos=i
सर्वतः सर्वतस् pos=i